साहित्यिक चोरी डिटेक्टर DMCA नीति

इयं डिजिटल-सहस्राब्दी-प्रतिलिपि-अधिकार-अधिनियम-नीतिः (“नीतिः”) plagiarism-detector.com-जालस्थले (“वेबसाइट्” अथवा “सेवा”) तथा च तस्य सम्बद्धेषु कस्मिन् अपि उत्पादेषु सेवासु च (सामूहिकरूपेण, “सेवाः”) प्रवर्तते तथा च एतत् वेबसाइट्-सञ्चालकं कथं भवति इति रूपरेखां ददाति (“सञ्चालकः”, “वयं”, “अस्माकं” अथवा “अस्माकं”) प्रतिलिपिधर्म-उल्लङ्घन-सूचनाः सम्बोधयति तथा च भवान् (“भवतः” अथवा “भवतः”) प्रतिलिपि-अधिकार-उल्लङ्घन-शिकायतां कथं दातुं शक्नोति इति।

बौद्धिकसम्पत्त्याः रक्षणम् अस्माकं कृते सर्वाधिकं महत्त्वपूर्णं वर्तते तथा च वयं अस्माकं उपयोक्तृभ्यः तेषां अधिकृतेभ्यः एजेण्टेभ्यः अपि तथैव कर्तुं पृच्छामः। अस्माकं नीतिः अस्ति यत् कथितस्य प्रतिलिपिधर्मस्य उल्लङ्घनस्य स्पष्टसूचनानां शीघ्रं प्रतिक्रियां दातुं शक्नुमः ये १९९८ तमे वर्षे संयुक्तराज्यसंस्थायाः डिजिटलसहस्राब्दीप्रतिलिपिधर्मकानूनस्य (“DMCA”) अनुपालनं कुर्वन्ति, यस्य पाठः अमेरिकीप्रतिलिपिधर्मकार्यालयस्य जालपुटे प्राप्यते इयं DMCA नीतिः DMCA नीतिजननेन सह निर्मितवती ।

प्रतिलिपिधर्मशिकायतां दातुं पूर्वं किं विचारणीयम्

अस्मान् प्रति प्रतिलिपिधर्मशिकायतां प्रस्तूयात् पूर्वं विचारयन्तु यत् उपयोगः न्याय्यप्रयोगः इति गणयितुं शक्यते वा इति। न्याय्यप्रयोगः कथयति यत् प्रतिलिपिधर्मयुक्तसामग्रीणां संक्षिप्तं अंशं कतिपयेषु परिस्थितिषु आलोचना, वार्तानिवेदनं, शिक्षणं, अनुसन्धानं च इत्यादिप्रयोजनार्थं शब्दशः उद्धृतुं शक्यते, प्रतिलिपिधर्मधारकस्य अनुमतिस्य वा भुक्तिस्य वा आवश्यकतां विना यदि भवान् न्याय्यप्रयोगं विचारितवान्, तथापि भवान् प्रतिलिपिधर्मशिकायतां निरन्तरं कर्तुम् इच्छति तर्हि प्रथमं प्रश्ने उपयोक्तुः समीपं गत्वा द्रष्टुं शक्नोति यत् भवान् प्रत्यक्षतया उपयोक्त्रेण सह विषयस्य समाधानं कर्तुं शक्नोति वा इति

कृपया ज्ञातव्यं यत् यदि भवान् अनिश्चितः अस्ति यत् भवान् यत् सामग्रीं प्रतिवेदयति तत् वस्तुतः उल्लङ्घनम् अस्ति वा, तर्हि भवान् अस्माभिः सह सूचनां दातुं पूर्वं वकिलस्य सम्पर्कं कर्तुम् इच्छति ।

DMCA इत्यनेन प्रतिलिपिधर्म उल्लङ्घनसूचनायां भवतः व्यक्तिगतसूचनाः प्रदातव्याः। यदि भवान् स्वस्य व्यक्तिगतसूचनायाः गोपनीयतायाः विषये चिन्तितः अस्ति तर्हि भवान् भवतः कृते उल्लङ्घनसामग्रीणां सूचनां दातुं एजेण्टं नियोक्तुं इच्छति ।

उल्लङ्घनस्य सूचनाः

यदि भवान् प्रतिलिपिधर्मस्वामिः अथवा तस्य एजेण्टः अस्ति, तथा च भवान् मन्यते यत् अस्माकं सेवासु उपलब्धा कापि सामग्री भवतः प्रतिलिपिधर्मस्य उल्लङ्घनं करोति, तर्हि भवान् DMCA-अनुसारं अधोलिखितानां सम्पर्कविवरणानां उपयोगेन लिखितप्रतिलिपिधर्मस्य उल्लङ्घनसूचना (“सूचना”) प्रस्तूयितुं शक्नोति एतादृशाः सर्वाः अधिसूचनाः DMCA आवश्यकतानां अनुपालनं कुर्वन्ति। त्रुटिं न कर्तुं तथा च स्वस्य सूचनायाः अनुपालनं सुनिश्चित्य भवान् DMCA takedown सूचना जनरेटरं वा अन्यसदृशं सेवां वा सन्दर्भयितुं शक्नोति।

DMCA शिकायतां दातुं पूर्वनिर्धारितकानूनीप्रक्रियायाः आरम्भः भवति । भवतः शिकायतया सटीकता, वैधता, पूर्णता च इति समीक्षा भविष्यति। यदि भवतः शिकायतया एताः आवश्यकताः पूरिताः सन्ति तर्हि अस्माकं प्रतिक्रियायां कथितरूपेण उल्लङ्घनसामग्रीणां निष्कासनं वा प्रवेशस्य प्रतिबन्धः अपि च पुनरावृत्ति-उल्लङ्घकानां खातानां स्थायी समाप्तिः अपि अन्तर्भवितुं शक्नोति

यदि वयं सामग्रीनां प्रवेशं निष्कासयामः वा प्रतिबन्धयामः वा कथितस्य उल्लङ्घनस्य सूचनायाः प्रतिक्रियारूपेण खातं समाप्तं कुर्मः, तर्हि वयं काउण्टरं दाखिलीकरणस्य निर्देशैः सह, अभिगमनस्य निष्कासनप्रतिबन्धसम्बद्धसूचनाभिः सह प्रभावितप्रयोक्तृणां सम्पर्कं कर्तुं सद्भावनाप्रयत्नः करिष्यामः -सूचना।

अस्याः नीतेः कस्मिन् अपि भागे विपरीतरूपेण किमपि निहितं भवति चेदपि, संचालकः DMCA प्रतिलिपिधर्म उल्लङ्घनसूचना प्राप्ते कोऽपि कार्यवाही कर्तुं अधिकारं सुरक्षितं कुर्वन् अस्ति यदि सः एतादृशसूचनानां कृते DMCA इत्यस्य सर्वाणि आवश्यकतानि अनुपालने असफलः भवति।

प्रतिसूचना

यः उपयोक्ता प्रतिलिपिधर्म उल्लङ्घनसूचना प्राप्नोति सः अमेरिकीप्रतिलिपिधर्मकानूनस्य धारा 512(g)(2) तथा (3) इत्यस्य अनुसारं प्रतिसूचनां कर्तुं शक्नोति। यदि भवान् प्रतिलिपिधर्म उल्लङ्घनसूचना प्राप्नोति तर्हि तस्य अर्थः अस्ति यत् सूचनायां वर्णिता सामग्री अस्माकं सेवाभ्यः निष्कासिता अस्ति अथवा सामग्रीं प्रति प्रवेशः प्रतिबन्धितः अस्ति। कृपया सूचनायाः माध्यमेन पठितुं समयं गृह्यताम्, यस्मिन् अस्माभिः प्राप्तस्य सूचनायाः सूचनाः समाविष्टाः सन्ति। अस्माभिः सह प्रतिसूचना दातुं भवद्भिः DMCA आवश्यकतानां अनुरूपं लिखितं संचारं दातव्यम्।

कृपया ज्ञातव्यं यत् यदि भवान् निश्चितः नास्ति यत् कतिपया सामग्री अन्येषां प्रतिलिपिधर्मस्य उल्लङ्घनं करोति वा अथवा सामग्री वा क्रियाकलापः त्रुटिना वा दुर्परिचयेन वा निष्कासितः अथवा प्रतिबन्धितः अस्ति, तर्हि भवान् प्रतिसूचना दाखिलीकरणात् पूर्वं वकिलस्य सम्पर्कं कर्तुम् इच्छति

अस्याः नीतेः कस्मिन् अपि भागे विपरीतरूपेण किमपि निहितं भवति चेदपि, संचालकः प्रतिसूचना प्राप्ते किमपि कार्यं कर्तुं अधिकारं सुरक्षितं कुर्वन् अस्ति यदि वयं प्रतिसूचना प्राप्नुमः यत् 17 USC § 512(g) इत्यस्य शर्तानाम् अनुपालनं करोति, तर्हि वयं तत् तस्मै व्यक्तिं प्रति अग्रे प्रेषयितुं शक्नुमः यः मूलसूचना दाखिलवान्।

परिवर्तनं संशोधनं च

अस्माकं विवेकेन कदापि एतस्याः नीतेः अथवा वेबसाइट्-सेवा-सम्बद्धानां नियमानाम् परिवर्तनस्य अधिकारः सुरक्षितः अस्ति । यदा वयं कुर्मः तदा अस्य पृष्ठस्य अधः अद्यतनतिथिं संशोधितं करिष्यामः, वेबसाइट् मुख्यपृष्ठे सूचनां स्थापयिष्यामः। वयं भवद्भ्यः अन्यथा अपि अस्माकं विवेकेन सूचनां दातुं शक्नुमः, यथा भवता प्रदत्तायाः सम्पर्कसूचनायाः माध्यमेन ।

अस्याः नीतेः अद्यतनं संस्करणं संशोधितनीतेः पोस्ट् करणस्य तत्क्षणमेव प्रभावी भविष्यति यावत् अन्यथा निर्दिष्टं न भवति । संशोधितनीतेः (अथवा तस्मिन् समये निर्दिष्टस्य एतादृशस्य अन्यस्य कार्यस्य) प्रभावीतिथितः परं भवतः वेबसाइट् सेवानां च निरन्तरं उपयोगः तासु परिवर्तनेषु भवतः सहमतिः भविष्यति

प्रतिलिपिधर्म उल्लङ्घनस्य सूचना

यदि भवान् अस्मान् उल्लङ्घनसामग्री वा क्रियाकलापस्य विषये सूचयितुम् इच्छति तर्हि अधोलिखितविवरणानां उपयोगेन अस्माभिः सह सम्पर्कं कर्तुं वयं प्रोत्साहयामः:

अयं दस्तावेजः अन्तिमवारं जनवरी १, [१००] दिनाङ्के अद्यतनः अभवत् ।