साहित्यचोरी डिटेक्टरस्य कृते कुकी नीतिः

इयं Plagiarism Detector इत्यस्य कुकीनीतिः अस्ति, यत् https://plagiarism-detector.com इत्यस्मात् प्राप्यते

कुकीजः किम्

यथा प्रायः सर्वेषु व्यावसायिकजालस्थलेषु सामान्यः अभ्यासः अयं स्थलः कुकीजस्य उपयोगं करोति, ये लघुसञ्चिकाः सन्ति ये भवतः सङ्गणके अवतरणं भवन्ति, भवतः अनुभवस्य उन्नयनार्थं । अस्मिन् पृष्ठे ते काः सूचनाः सङ्गृह्णन्ति, वयं कथं तस्य उपयोगं कुर्मः, कदाचित् एतानि कुकीजं किमर्थं संग्रहीतुं आवश्यकं इति च वर्णितम् अस्ति । वयं इदमपि साझां करिष्यामः यत् भवान् एतानि कुकीजं कथं संग्रहीतुं शक्नोति तथापि एतेन साइट्-कार्यक्षमतायाः कतिपयान् तत्त्वान् अवनयनं वा 'भङ्गं' वा कर्तुं शक्यते ।

वयं कुकीजस्य उपयोगं कथं कुर्मः

अधोलिखितानां विविधकारणानां कृते वयं कुकीजस्य उपयोगं कुर्मः। दुर्भाग्येन अधिकांशतया कुकीजं निष्क्रियं कर्तुं उद्योगमानकविकल्पाः नास्ति यत् ते अस्मिन् साइट् मध्ये योजयन्ति कार्यक्षमतां विशेषताश्च पूर्णतया निष्क्रियं न कृत्वा अनुशंसितं यत् भवन्तः सर्वेषु कुकीजेषु त्यजन्तु यदि भवन्तः निश्चिताः न सन्ति यत् भवन्तः तान् आवश्यकाः वा न वा यद्यपि, ते उपयुज्यन्ते यत् सेवां भवन्तः उपयुञ्जते।

कुकीजं निष्क्रियं करणम्

भवान् स्वस्य ब्राउजर् मध्ये सेटिङ्ग्स् समायोजयित्वा कुकीजस्य सेटिङ्ग् निवारयितुं शक्नोति (एतत् कथं कर्तव्यमिति भवतः ब्राउजर् सहायतां पश्यन्तु)। कुकीज-अक्षमीकरणेन अस्य अन्येषां च बहूनां जालपुटानां कार्यक्षमतां प्रभावितं भविष्यति यत् भवन्तः गच्छन्ति । कुकीज-अक्षमीकरणेन प्रायः अस्य साइट्-स्थलस्य कतिपयानि कार्यक्षमतानि, विशेषताश्च अक्षमानि अपि भविष्यन्ति । अतः भवन्तः कुकीजं निष्क्रियं न कुर्वन्तु इति अनुशंसितम् ।

वयं यत् कुकीजं सेट् कुर्मः

अधिक जानकारी

आशास्ति यत् तत् भवतः कृते विषयान् स्पष्टीकृतवान् तथा च यथा पूर्वं उक्तं यदि किमपि अस्ति यत् भवतः आवश्यकता अस्ति वा न वा इति निश्चितं नास्ति तर्हि सामान्यतया कुकीजं सक्षमं त्यक्तुं सुरक्षितं भवति यद्यपि अस्माकं साइट् मध्ये भवता उपयुज्यमानानाम् एकेन विशेषतायाः सह अन्तरक्रिया भवति।

तथापि यदि भवान् अद्यापि अधिकानि सूचनानि अन्विष्यति तर्हि अस्माकं प्राधान्यसम्पर्कविधिषु एकेन माध्यमेन अस्मान् सम्पर्कं कर्तुं शक्नोति: